News & Updates 

+91 83491-59668

Type Here to Get Search Results !

अथ तन्त्रोक्तं रात्रिसूक्तम

अथ तन्त्रोक्तं रात्रिसूक्तं 


ॐ विश्वेश्वरींं जगद्धात्रींं स्थितिसंहारकारिणीम् ।
निद्रांं भगवतींं विष्णो रतूलां तेजसः प्रभुः ।। १ ।।

ब्रह्मोवाच

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । 
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।। २ ।।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ।। ३ ।।

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।। ४ ।।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संह्यतिरूपान्ते जगतोऽस्य जगन्मये ।। ५ ।।

महाविद्या महामाया महामेधा महास्मृतिः । 
महामोहा च भवती महादेवी महासुरी ।। ६ ।।

प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी ।
कालरात्रिर्महारात्रि र्मोहरात्रिश्च दारूणा ।। ७ ।।

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।। ८ ।।

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।। ९ ।।

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ।
परा पराणां परमा त्वमेव परमेश्वरी ।। १० ।।

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ।। ११ ।।

यया त्वया जगत्स्रष्टा जगत्पात्यति यो जगत् ।
सोऽपि निद्रावशं नीतः  कस्त्वां स्तोतुमिहेश्वरः ।। १२ ।।

विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुंं शक्तिमान् भवेत् ।। १३ ।।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।। १४ ।।

प्रबोधं च जगत्स्वामी नीयता मच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ।। १५ ।। 

इति रात्रिसूक्तं
****************

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.