News & Updates 

+91 83491-59668

Type Here to Get Search Results !

अथ प्रायश्चित्त संकल्पः

 अथ प्रायश्चित्त संकल्पः 

             आचम्य | प्राणानायम्य | हस्ते जलमादाय-देशकालौ संकीर्त्य अमुक शर्मणो मम जन्म प्रभृति अद्य दिनं यावत् ज्ञाताज्ञात कामाकाम सकृद-सकृत्-कृत कायिक-वाचिक-मानसिक-सांसर्गिक स्पृष्ट-अस्पृष्ट भुक्त-अभुक्त पीत-अपीत सकल पातक-अतिपातक-उपपातक गुरु-लघुपातक संकरीकरण मलिनीकरण-अपात्रीकरण जातिभ्रंशकरण प्रकीर्णन पातकानां मध्ये संभावितं पापानां निरासार्थं करिष्माण कर्मणि अधिकारार्थं देहशुद्धि प्रायश्चित्तं यथा शक्ति करिष्ये |

           नित्यक्रियया निवृत्य शरीर शुद्धयर्थं सर्व पापानां विनाशार्थं श्रीपरमेश्वर प्रीत्यर्थं देव-ब्राह्मण-सवितृ सूर्यनारायण सन्निधौ प्रायश्चित-अंगीभूतं भस्मादिभिर्दशविधि स्नानं कुर्यात् |  

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.